यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्रारिष्ट¦ पु॰
“यमान्यामलकं पथ्या मरिचं त्रिपलांशकम्। लवणानि पलांशानि पञ्च चैकत्र चूर्णयेत्। तत्र कंसासुतंजातं तक्रारिष्टं पिवेन्नरः। दीपनं शोथगुल्मार्शः क्रिमि-मेहोदरापहम्” चक्र॰ उक्ते औषधभेदे।

"https://sa.wiktionary.org/w/index.php?title=तक्रारिष्ट&oldid=393549" इत्यस्माद् प्रतिप्राप्तम्