यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्ववी¦ त्रि॰ तक्कानां चौराणाम् वीः। चोराणां गतौ।
“भगमीट्टे तक्ववीये” ऋ॰

१ ।

१३

४ ।

५ ।
“तक्ववीये त-स्कराणां यज्ञविघातिनामन्यत्र गमनाय” भा॰ छान्दसइयङ् दीर्घश्च।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्ववी/ तक्व-वी m. ( nom. sg. and pl. वीस्)a bird , bird of prey RV. i , x.

"https://sa.wiktionary.org/w/index.php?title=तक्ववी&oldid=393565" इत्यस्माद् प्रतिप्राप्तम्