यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्षणम्, क्ली, (तक्ष तनूकरणे + भावे ल्युट् ।) कृशकरणम् । (यथा, मनुः । ५ । ११५ । “द्रवाणाञ्चैव सर्व्वेषां शुद्धिरुत्प्लवनं स्मृतम् । प्रोक्षणं संहतानाञ्च दारवाणाञ्च तक्षणम् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्षण¦ न॰ तक्ष भावे--ल्युट्। (चां चा) (छोला) व्यापारे
“तक्षणं दारुशृङ्गास्थ्नां गोबालफलसम्भुवाम्” या॰
“दारवाणाञ्च तक्षणम्” मनुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्षण¦ n. (-णं) Paring, peeling, planing, &c. f. (-णी) A carpenter's adze. E. तक्ष् to plane or pare, affixes भावे ल्युट् and ङीष्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्षणम् [takṣaṇam], (तक्ष् भावे-ल्युट्] Paring, cutting; दारवाणां च तक्षणम् Ms.5.115; Y.1 185. -णी A carpenter's adze.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्षण m. a cutter , abrader W.

तक्षण m. (in math. ) the divisor employed to reduce a quantity W.

तक्षण n. cutting , paring , peeling , abrading Ka1tyS3r. xxii , 6 Gaut. i , 29 Mn. v , 115 etc.

तक्षण n. (N. of a कला) Va1tsya1y. i , 3 , 17

तक्षण n. dividing in order to reduce a quantity , Li1l.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्षण न.
(तक्ष् + ल्युट्) (काष्ठ) का तनूकरण (लकड़ी को छीलना), का.श्रौ.सू. 22.6.1० (सर्वस्वारमारणकामस्य आसन्दीकरण)।

"https://sa.wiktionary.org/w/index.php?title=तक्षण&oldid=499832" इत्यस्माद् प्रतिप्राप्तम्