यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्षशिला, स्त्री, देशविशेषः । इति सिद्धान्त- कौमुदी ॥ (यथा, महाभारते । १ । ३ । २२ । “तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः स तथा भ्रातॄन् सन्दिश्य तक्षशिलां प्रत्यभिप्रतस्थे ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्षशिला¦ स्त्री भरतपुत्रतक्षनृपस्य राजधान्यां तक्षशिला-नगरी अभिजनोऽस्य तक्षशि॰ अञ्। ताक्षशिल पित्रा-दिक्रमेण तन्नगरवासिनि त्रि॰ तक्षशिलाया अदूरभवादिःवरणा॰ चतुरर्थ्या॰ अञो लुक्। तक्षशिला तन्नगर्य्याअदूरभवादौ ब॰ व॰। अनद्यान्तु चतुरर्थ्या॰ मध्वा॰मतुप् मस्य वः। तक्षशिलावत् तत्पुरस्यादूरभवादौनदीभिन्ने देशादौ त्रि॰ स्त्रियां ङीप्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्षशिला¦ f. (-ला) The name of a city, the Taxila of Ptolemy in the Punjab. E. तक्ष paring, शिला stone, built of hewn stones.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्षशिला/ तक्ष--शिला f. ( Pa1n2. 4-3 , 93 ; g. वरणा-दि)? city of the गन्धारs (residence of तक्षR. vii , 101 , 11 ) MBh. R. Buddh. VarBr2S. Katha1s. lxix

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the capital of तक्ष, the son of Bharata. Br. III. ६३. १९१; वा. ८८. १९०.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Takṣaśilā  : f.: Name of a city.

Janamejaya, after instructing his brothers to act as told by his chosen Purohita Somaśravas, marched on Takṣaśilā and brought it under his control 1. 3. 18; when Uttaṅka went to Hāstinapura to incite Janamejaya to take revenge on Takṣaka, the latter had already returned victorious from Takṣaśilā 1. 3. 179; Janamejaya, after completing the sarpasatra, returned from Takṣaśilā to Hāstinapura (tataḥ samāpayām āsuḥ karma tat tasya yājakāḥ/…tataḥ takṣaśilāyāḥ sa punar āyād gajāhvayam) 18. 5. 27, 29.


_______________________________
*3rd word in right half of page p529_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Takṣaśilā  : f.: Name of a city.

Janamejaya, after instructing his brothers to act as told by his chosen Purohita Somaśravas, marched on Takṣaśilā and brought it under his control 1. 3. 18; when Uttaṅka went to Hāstinapura to incite Janamejaya to take revenge on Takṣaka, the latter had already returned victorious from Takṣaśilā 1. 3. 179; Janamejaya, after completing the sarpasatra, returned from Takṣaśilā to Hāstinapura (tataḥ samāpayām āsuḥ karma tat tasya yājakāḥ/…tataḥ takṣaśilāyāḥ sa punar āyād gajāhvayam) 18. 5. 27, 29.


_______________________________
*3rd word in right half of page p529_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=तक्षशिला&oldid=445325" इत्यस्माद् प्रतिप्राप्तम्