यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्षशिलादि¦ पु॰ सोऽस्याभिजन इत्यर्थे विहिताञ् प्रत्यय-निमित्ते पा॰ ग॰ सू॰ उक्ते शब्दगणे स च गणः
“तक्षशिलावत्सोद्धरण कैर्मेदुरक ग्रामणी छगल क्रौष्टुकर्ण सिंहकर्णसंकुचित किन्नर काण्डधार पर्वत अवसान वर्वर कंस”।

"https://sa.wiktionary.org/w/index.php?title=तक्षशिलादि&oldid=393628" इत्यस्माद् प्रतिप्राप्तम्