यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तग, इ स्खलने । कम्पे । गतौ । इति कविकल्प- द्रुमः ॥ (भ्वां-परं-अकं-गतौ तु सकं-सेट् ।) इ, कर्म्मणि तङ्ग्यते । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तग¦ स्खलने कम्पे च अक॰ गतौ सक॰ भ्वा॰ सक॰ सेट्इदित्। तङ्गति अतङ्गीत् ततङ्ग तङ्गनम् तङ्गा तङ्गितः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तग (इ) तगि¦ r. 1st cl. (तङ्गति)
1. To go or move.
2. To quake, to shake or tremble.
3. To trip, to stumble. भ्वा-पर-सक-सेट् इदित् | स्खलने कम्पेच अक०

"https://sa.wiktionary.org/w/index.php?title=तग&oldid=393659" इत्यस्माद् प्रतिप्राप्तम्