यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तगरः, पुं, (तं क्रोडभागं गिरतीति । गॄ + अच् ।) पुष्पवृक्षविशेषः । टगर इति भाषा । तत्- पर्य्यायः । सितपुष्पः २ । कालपर्णः ३ कटु- च्छदः ४ । इति शब्दरत्नावली ॥ (यथा, महा- भारते । १३ । १०४ । ८५ । “प्रियङ्गुचन्दनाभ्याञ्च विल्वेन तगरेण च । पृथगेवानुलिम्पेत केशरेण च बुद्धिमान् ॥”) मदनवृक्षः । इति राजनिर्घण्टः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तगरः [tagarḥ], A kind of plant; Mb.13.14.87. -रम्, तगरकम् A kind of perfume (Tabernaemontana coronaria) and a fragrant powder prepared from it; Nm.तगरिकः, -की A seller of Tagara powder.

"https://sa.wiktionary.org/w/index.php?title=तगरः&oldid=499835" इत्यस्माद् प्रतिप्राप्तम्