यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तगरपादिकम्, क्ली, (तगरस्य पादो मूलदेश इव विद्यतेऽत्र इति ठन् ।) तगरम् । इति रत्न- माला ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तगरपादिक¦ न॰ तगरस्य पादो मूलमस्त्यत्र गन्धद्रव्येठन्। नन्द्यावर्त्ते गन्धद्रव्यभेदे शब्दार्थचि॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तगरपादिक/ तगर--पादिक n. = रकL.

"https://sa.wiktionary.org/w/index.php?title=तगरपादिक&oldid=393688" इत्यस्माद् प्रतिप्राप्तम्