यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तङ्कः, पुं क्ली, (टङ्क + पृषोदरात् साधुः ।) पाषाण- दारणः । इत्यमरटीकायां रमानाथः ॥ (तकि कृच्छ्रजीवने + भावे घञ् ।) प्रियविरहज- स्तापः । भयम् । इति लिङ्गादिसंग्रहटीकायां भरतः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तङ्कः [taṅkḥ], [तङ्क् भावे अच्]

Living in distress, a miserable life.

Grief produced by separation from a beloved object.

Fear, terror.

A stone-cutter's chisel.

A garment.

"https://sa.wiktionary.org/w/index.php?title=तङ्कः&oldid=393728" इत्यस्माद् प्रतिप्राप्तम्