यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तञ्च् [tañc], I 7 P. (तनक्ति, तञ्चित)

To contract, shrink; तनच्मि व्योम विस्तृतम् Bk.6.38. -II. 1 P. (तञ्चति) To go.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तञ्च् (= त्वञ्च्) cl.1. चति, to go.

तञ्च् cl.7. तनक्ति, to contract Bhat2t2. vi , 38 ; See. आ, अभ्य्-आ-; उपा-तङ्क्य; तक्मन्and क्र.

"https://sa.wiktionary.org/w/index.php?title=तञ्च्&oldid=393813" इत्यस्माद् प्रतिप्राप्तम्