यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तटाकः, पुं, (तटमकति गच्छतीति । अक + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) तडागः । पद्मादियुक्तसरः । इति शब्दरत्नावली । (यथा, वैराग्यशतके । ४६ । “प्रादेशमात्रमुदरं परिपूरयितुं कियानयं यत्नः । चुलकेनाम्भः पातुं खनितव्यः किं तटाकोऽपि ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तटाक¦ पु॰ तट--बा॰ आकन्। तडागे पद्मादियुक्तसरसि शब्दर॰। [Page3204-b+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तटाक¦ m. (-कः) A pond deep enough for the lotus and other aquatic flowers. E. तट a band, and अक् to go, affix अच्; or तट-आकन् also तडाक; also ताटाक and तटीक।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तटाकः [taṭākḥ] कम् [kam], कम् A pond (deep enough for the lotus and other aquatic plants); See तडाग.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तटाक n. ( m. L. )a pool Shad2vBr. v , 12 R. etc.

"https://sa.wiktionary.org/w/index.php?title=तटाक&oldid=499837" इत्यस्माद् प्रतिप्राप्तम्