यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तटाघात¦ पु॰ तटे आघातः। वृषादिभिः शृङ्गादिभिर्भूभा-गोत्खननरूपवप्रक्रीडायाम् शब्दार्णवः।
“अभ्यस्यन्तितटाघातं निर्जितैरावताः गजाः” कुमा॰।
“कैलास-तटाघातधातुधूलिपटलमिव हरवृषभम्” काद॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तटाघात/ तटा m. the butting (of elephants) against banks etc. ( वप्र-क्रीडा) Kum. ii , 50.

"https://sa.wiktionary.org/w/index.php?title=तटाघात&oldid=393887" इत्यस्माद् प्रतिप्राप्तम्