यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडगः, पुं, (तण्ड्यते आहन्यते ऊर्म्मिभिरिति । तड + आगः । पृषोदरादित्वात् आलोपे साधुः ।) तडागः । इति द्बिरूपकोषः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडगः [taḍagḥ], See तडाग.

"https://sa.wiktionary.org/w/index.php?title=तडगः&oldid=393927" इत्यस्माद् प्रतिप्राप्तम्