यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडाकः, पुं, (तण्ड्यते आहन्यते ऊर्म्मिमालाभि- रिति । तडि आहतौ + “पिनाकादयश्च ।” उणां ४ । १५ । इति आकप्रत्ययेन निपातनात् साधुः ।) तडागः । इति शब्दरत्नावली ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडाकः [taḍākḥ], A pond, pool.

का A blow.

A bank, shore.

Splendour, lustre.

"https://sa.wiktionary.org/w/index.php?title=तडाकः&oldid=393943" इत्यस्माद् प्रतिप्राप्तम्