यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडाघातः, पुं, (तटे आघातः । पृषोदरात् टस्य डत्वम् ।) ऊर्द्ध्वीकृत्य हस्तिशुण्डाघातः । यथा, “उच्चैःकरिकराक्षेपे तडाघातं विदुर्ब्बुधाः ॥” इति कुमारसम्भवटीका ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडाघात¦ पु॰
“उच्चैः करिकराक्षेपे तडाघातं विदुर्बुधाः” इत्युक्ते तटाघाते वप्रक्रीडायाम् शब्दकल्पद्रुमः। तच्चिन्त्यं तत्र वाक्ये तटाघातमित्येव पाठः तडेति पाठःलिपिकरप्रमादकृतः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडाघात¦ m. (-तः) A blow from an elephant's uplifted trunk. E. तडा a beating, and आघात a blow.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडाघातः [taḍāghātḥ], See तटाघात; (उच्चैःकरिकराक्षेपे तडाघातं विदुर्बुधाः Śabdak).

"https://sa.wiktionary.org/w/index.php?title=तडाघात&oldid=393980" इत्यस्माद् प्रतिप्राप्तम्