यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडाघातः, पुं, (तटे आघातः । पृषोदरात् टस्य डत्वम् ।) ऊर्द्ध्वीकृत्य हस्तिशुण्डाघातः । यथा, “उच्चैःकरिकराक्षेपे तडाघातं विदुर्ब्बुधाः ॥” इति कुमारसम्भवटीका ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडाघातः [taḍāghātḥ], See तटाघात; (उच्चैःकरिकराक्षेपे तडाघातं विदुर्बुधाः Śabdak).

"https://sa.wiktionary.org/w/index.php?title=तडाघातः&oldid=393984" इत्यस्माद् प्रतिप्राप्तम्