यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडित्प्रभा¦ स्त्री तडितः प्रभेव प्रभा यस्याः। कुमारानुच-मातृभेदे।
“केशयन्त्री त्रुटिनामा क्रोशनाऽथ तडित्-प्रभा” भा॰ शल्य॰

४७ अ॰ कुमारानुचरमातृगणोक्तौ।

२ तडित्तुल्यदीप्तियुते त्रि॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडित्प्रभा/ तडित्--प्रभा f. N. of one of the mothers attending on स्कन्दMBh. ix , 2635.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TAḌITPRABHĀ : A female follower of Subrahmaṇya. (Verse 17, Chapter 46, Śalya Parva).


_______________________________
*3rd word in right half of page 782 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=तडित्प्रभा&oldid=430094" इत्यस्माद् प्रतिप्राप्तम्