यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडित्वान्, [त्] पुं, (तडित् विद्युदस्त्यस्येति । तडित् + मतुप् । मस्य वः ।) मेघः । मुस्तकम् । इत्यमरः । १ । ३ । ७, २ । ४ । १५९ ॥ (विद्यद्- विशिष्टे, त्रि । यथा, -- “समुदितन्निचयेन तडित्वतीं लघयता शरदम्बुदसंहतिम् ॥” इति किरातार्ज्जुनोये । ५ । ४ ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडित्वत् पुं।

मेघः

समानार्थक:अभ्र,मेघ,वारिवाह,स्तनयित्नु,बलाहक,धाराधर,जलधर,तडित्वत्,वारिद,अम्बुभृत्,घन,जीमूत,मुदिर,जलमुच्,धूमयोनि,अब्द,पयोधर

1।3।7।1।3

धाराधरो जलधरस्तडित्वान्वारिदोऽम्बुभृत्. घनजीमूतमुदिरजलमुग्धूमयोनयः॥

अवयव : मेघभवम्

सम्बन्धि2 : मेघध्वनिः,तडित्,इन्द्रधनुस्,ऋजु_इन्द्रधनुस्,मेघान्धकारितः,मेघाच्छन्नदिनम्

वैशिष्ट्यवत् : मेघभवम्,मेघध्वनिः

 : मेघपङ्क्तिः, रसदब्दः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडित्वत्¦ पु॰ तडित् विद्यतेऽस्य मतुप् मस्य वः तान्तत्वेनअपदान्तत्वात् न तस्य दः।

१ मेधे
“चलिताचल-वर्षमाणा गम्भीरविराविणस्तडित्वन्तः” वृ॰ स॰

३२ अ॰

२ मुस्तके च अमरः।

३ तडिद्विशिष्टे त्रि॰ स्त्रियां ङीप्
“समुदितन्निचयेन तडित्वतीम्। लघयता शरदम्बुदसं-हतिम्” किरा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडित्वत्¦ mfn. (-त्वान्-त्वती-त्वत्) Lightning, emitting lightning, flashing. m. (-त्वान्) A cloud. E. तडित् lightning, and मतुप् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडित्वत् [taḍitvat], a. Containing or having lightning; अव- रोहति शैलाग्रं तडित्वानिव तोयदः V.1.14; समुदितं निचयेन तडित्व- तीम् Ki.5.4. -m. A cloud; Śi.1.12.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडित्वत्/ तडित्--वत् mfn. having or emitting lightning R. v , 40 , 4 Vikr. i , 14 VarBr2S. Kir. v , 4

तडित्वत्/ तडित्--वत् m. a cloud Va1m. v , 1 , 10 Sch.

तडित्वत्/ तडित्--वत् m. a kind of Cyperus W.

"https://sa.wiktionary.org/w/index.php?title=तडित्वत्&oldid=394012" इत्यस्माद् प्रतिप्राप्तम्