यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडिद्गर्भ¦ पु॰ तडितो गर्भेऽस्य। मेघे
“तडिद्गर्भ ऋतवःसमुद्राः” श्वेताश्व॰ उप॰

४ अ॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडिद्गर्भ/ तडिद्--गर्भ m. " containing lightning " , a cloud S3vetUp. iv , 4 ,

"https://sa.wiktionary.org/w/index.php?title=तडिद्गर्भ&oldid=394021" इत्यस्माद् प्रतिप्राप्तम्