यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडिन्मय¦ त्रि तडिदात्मकः तडित् + मयट्। तडित्स्वरूपे
“तडिन्मयैरुन्मिषितैर्विलोचनैः” कुमा॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडिन्मय [taḍinmaya], a. Consisting of lightning; Ku.5.25.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडिन्मय/ तडिन्--मय mfn. flashing like lightning Kum. v 25 Hcar. viii.

"https://sa.wiktionary.org/w/index.php?title=तडिन्मय&oldid=394032" इत्यस्माद् प्रतिप्राप्तम्