यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तड् [taḍ], 1 U. (ताडयति-ते, ताडित)

To beat, strike (in general), dash against; गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहु- स्ताडितम् Ś.2.6; (नौः) ताडिता मारुतैर्यथा Rām.; R.3.61; Ku.5.24; Bh.1.5.

To beat, strike, punish by beating, hit; लालयेत्पञ्च वर्षाणि दश वर्षाणि ताडयेत् Chāṇ.11, 12; न ताडयेत्तृणेनापि Ms.4.169; पादेन यस्ताड्यते Amaru.52.

To strike, beat (as a drum); ताड्यमानासु भेरीषु Mb; अताडयन् मृदङ्गांश्च Bk.17.7; Ve.1.22.

To play on, strike the wires of (a musical instrument); श्रोतुर्वि- तन्त्रीरिव ताड्यमाना Ku.1.45.

To shine.

To speak.

(In astr.) To strike against, touch, obscure or eclipse partially; Bṛi. S.24.34.

(In Math.) To multiply.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तड् cl.10. ताडयति( perf. डयामासKatha1s. , twice तताडBhP. vi f. ; Pass. ताड्यते)to beat , strike , knock , strike (with arrows) , wound , punish Nir. iii , 10 Mn. iv , xi Ya1jn5. i MBh. etc. ; to strike a musical instrument MBh. Hariv. 15092 Mr2icch. v Kum. etc. ; (in astron. ) to obscure or eclipse partially VarBr2S. xxiv , 34 ; " to speak " or " to shine " Dha1tup. xxxiii , 126.

"https://sa.wiktionary.org/w/index.php?title=तड्&oldid=394056" इत्यस्माद् प्रतिप्राप्तम्