यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डकः पुं, (तण्डते नृत्यतीति । तण्ड + ण्वुल् ।) खञ्जनपक्षी । फेनः । समासप्रायवाक् । गृहदारु । तरुस्कन्धः । मायाबहुलके, त्रि । इति मेदिनी । के, ९८ ॥

तण्डकः, पुं क्ली, (तण्ड + ण्वुल् ।) परिष्कारः । इति लिङ्गादिसंग्रहे अभरः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डक¦ पुंस्त्री॰ तडि--ण्वुल्।

१ खञ्जने, स्त्रियां ङीष्।

२ फेने,

३ समासप्राये वाक्ये,

४ गृहदारुणि,

५ तरुस्कन्धे च न॰मेदि॰

६ मायाबहुले, उपघातके त्रि॰ परिष्कारे पुंन॰शब्दार्थचि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डक¦ mn. (-कः-कं) Complete performance or preparation. m. (-कः)
1. A wag-tail.
2. Froth, foam.
3. The trunk of a tree.
4. The up- [Page301-b+ 60] right post of a house.
5. A compound word.
6. A juggler. a cheat. E. तडि to beat or kill, affix ण्वुल्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डकः [taṇḍakḥ], [तण्ड्-ण्वुल्]

A juggler, a cheat.

Froth, foam.

A wag-tail.

कः कम् Complete performance or preparation.

Decoration.

The upright post of a house.

A composition abounding in compounds.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डक mn. ( g. अर्धर्चा-दि)a complete preparation L. , Sch. ,

तण्डक mn. composition abounding in compound words L.

तण्डक mn. the upright post of a house L.

तण्डक m. a juggler L.

तण्डक m. the trunk of a tree L.

तण्डक m. foam L.

तण्डक m. a wagtail L.

तण्डक m. See. ताण्ड्.

"https://sa.wiktionary.org/w/index.php?title=तण्डक&oldid=394064" इत्यस्माद् प्रतिप्राप्तम्