यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डि¦ पु॰ कृतयुगोत्पन्ने ऋषिभेदे तत्कथा भा॰ आनु॰

१५ अ॰।
“ऋषिरासीत् कृते तात! तण्डिरित्येव विश्रुतःदश वर्षसहस्राणि तेन देवः समाधिना। आराधितोभू-द्भक्तेन तस्योदर्कं निशामय” इत्यादिका। महादेववराच्चतत्सुतस्य यजुर्वेदीयताण्डिनशाखाभेदे कल्पसूत्रकर्तृ-तेति तत्रैव

१६ अ॰ उक्तं यथा
“अक्षयश्चाव्ययश्चैव भवितादम्भवर्ज्जितः। यशस्वी तेजसा युक्तो दिव्यज्ञानसम-न्वितः। ऋषीर्णामभिगम्यश्च सूत्रकर्त्ता सुतस्तव। मत्प्रसादाद्द्विजश्रेष्ठ! भविष्यति न संशयः”
“सूत्रकर्त्ताताण्डिन इति यजुर्वेदे शाखाविशेषस्तत्र कल्पसूत्रकर्त्तेति” नीलकण्टः।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डि m. N. of a man Pravar. , ii , 4 , 1 ; vii , 2

तण्डि m. of a ऋषि(who saw and praised शिव) MBh. xiii , 607 and 1037ff. S3ivaP. ii , 2

तण्डि m. See. सुदिवा-

तण्डि m. ताण्डि.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Pravara. M. १९६. ३०.

"https://sa.wiktionary.org/w/index.php?title=तण्डि&oldid=430095" इत्यस्माद् प्रतिप्राप्तम्