यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुरीणः, पुं, कीटमात्रम् । (तण्डुले भवः । तण्डुल + छः । लस्य रः ।) तण्डुलोदकम् । वर्व्वरे, त्रि । इति मेदिनी । णे, ९५ ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुरीणः [taṇḍurīṇḥ], 1 A barbarian.

A fool, blockhead.

Water in which rice has been soaked.

A worm, insect.

"https://sa.wiktionary.org/w/index.php?title=तण्डुरीणः&oldid=394118" इत्यस्माद् प्रतिप्राप्तम्