यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलः, पुं, (तण्ड्यते आहन्यते इति । तड आघाते + “सानसिवर्णसीति ।” उणां ४ । १०७ । इति उलच् । यद्बा, “वृञ्लुटितनितडिभ्य उलन् तण्डश्च ।” उणां । ५ । ९ । इतिउलन् तण्डादेशश्च ।) विडङ्गम् । इति मेदिनी । ले, ९६ ॥ (“पुंसि क्लीवे विडङ्गः स्यात् कृमिघ्नो जन्तुनाशनः । तण्डुकश्च तथा वेल्लममोघा चित्रतण्डुला ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) तण्डुलीयशाकम् । इति शब्दरत्नावली ॥ घान्यादिनिकरः । इति मेदिनी । ले, ९६ ॥ चाउल इति भाषा । (यथा, पञ्चतन्त्रे । ३ । ५५ । “सङ्गतिः श्रेयसी पुंसां स्वपक्षे च विशेषतः । तुषैरपि परिभ्रष्टा न प्ररोहन्ति तण्डुलाः ॥ सुदुर्ज्जरः स्वादुरसो बृंहणस्तण्डुलो नवः । सन्धानकृन्मेहहरः पुराणस्तण्डुलः स्मृतः ॥ द्रव्यसंयोगसंस्कारविकारान् समवेक्ष्य तु । यदाकारणमासाद्य भोक्तॄणां छन्दतोऽपि वा ॥ अनेकद्रव्ययोनित्वाच्छास्त्रतस्तान् विनिर्द्दिशेत् ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥) भृष्टतण्डुलगुणाः । सुगन्धित्वम् । कफनाशित्वम् । रूक्षत्वम् । पित्तकारित्वञ्च । इति राजवल्लभः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलः [taṇḍulḥ], [तण्ड् उलच्] Grain after threshing, unhusking and winnowing; (especially rice); शस्य, धान्य, तण्डुल and अन्न are thus distinguished from one another शस्यं क्षेत्रगतं प्रोक्तं सतुषं धान्यमुच्यते । निस्तुषस्तण्डुलः प्रोक्तः स्विन्नमन्नमुदा- हृतम् ॥). -Comp. -अम्बु n. gruel. -उत्थम् -कम् rice-gruel.

ओघः a prickly sort of bamboo.

a heap of grain. -कणः a rice-grain. -कण्डनम् bran. -फला long pepper.

"https://sa.wiktionary.org/w/index.php?title=तण्डुलः&oldid=394126" इत्यस्माद् प्रतिप्राप्तम्