यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलाम्बु, क्ली, (तण्डुलस्य अम्बु ।) तण्डुलोदकम् । चेलुनि इति भाषा । तत्पर्य्यायः । ज्जेष्ठाम्बु २ । इति वैद्यकपरिभाषा ॥ तण्डुलोत्थम् ३ । इति राजनिर्घण्टः ॥ यथा, वैद्यकचक्रपाणिसंग्रहे ग्रहण्यधिकारे । “पिबेत् समांशं तच्चूर्णं सक्षौद्रं तण्डुलाम्बुना ॥”

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलाम्बु/ तण्डुला n. rice-water or gruel.

"https://sa.wiktionary.org/w/index.php?title=तण्डुलाम्बु&oldid=394171" इत्यस्माद् प्रतिप्राप्तम्