यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलाम्वु¦ न॰ तण्डुलक्षालितमम्बु--शा॰ त॰। तण्डुल-क्षालनोदके (चेलुनि) तण्डुलोदकादयोऽप्यत्र।
“जलमष्टगुणं दत्त्वा दत्त्वा पलं कण्डितण्डुलात्। भाव-यित्वा ततो देयं तण्डुलोदककर्मणि” वैद्यकपरिभाषा।

"https://sa.wiktionary.org/w/index.php?title=तण्डुलाम्वु&oldid=394175" इत्यस्माद् प्रतिप्राप्तम्