यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुली, स्त्री, (तण्डुल + ङीष् ।) यवतिक्ता लता । शशाण्डुलीकर्कटी । तण्डुलीयशाकः । इति राजनिर्घण्टः ॥ (विवृतिरस्यास्तण्डुलीय- शब्दे ज्ञातव्या ॥)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुली f. a kind of gourd L.

तण्डुली f. = लीकL.

तण्डुली f. the plant यव-तिक्ताL.

"https://sa.wiktionary.org/w/index.php?title=तण्डुली&oldid=394190" इत्यस्माद् प्रतिप्राप्तम्