यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलीयकः, पुं, (तण्डुलीय + स्वार्थे कन् ।) तण्डु- लीयशाकः । (यथा, हारीते १ स्थाने १० अः । “स्वादुः पाके त्वसृक्पित्तविषघ्नस्तण्डुलीयकः । हन्ति वातं विड्विबन्धं मूत्रवातकफे हितः ॥”) विडङ्गम् । इति राजनिर्घण्टः ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलीयक/ तण्डु m. = लीकSus3r.

तण्डुलीयक/ तण्डु m. = लुL.

"https://sa.wiktionary.org/w/index.php?title=तण्डुलीयक&oldid=394202" इत्यस्माद् प्रतिप्राप्तम्