यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलीयिका, स्त्री, (तण्डुलीय + स्वार्थे कन् स्त्रियां टाप् । कापि अत इत्वञ्च ।) विडङ्गम् । इति राजनिर्घण्टः ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलीयिका/ तण्डु f. id. L.

"https://sa.wiktionary.org/w/index.php?title=तण्डुलीयिका&oldid=394206" इत्यस्माद् प्रतिप्राप्तम्