यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततमः, त्रि, (तेषां मध्ये निर्द्धारितो योऽसौ । तद् + “वा बहूनां जातिपरिप्रश्ने डतमच् ।) ५ । ३ । ९३ । इति डतमच् ।) बहुषुमध्ये सः । अनेकेर मध्ये सेइ इति भाषा । (यथा, ऐतरेयोपनिषदि । ३ । १२ । १३ । “स एतमेव पुरुषं ब्रह्म ततममपश्यदिदमदर्श- मिति ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततम¦ त्रि॰ तेषां मध्ये एकस्य निर्द्धारणे तद् + डमच्। तेषां मध्ये निर्द्ध्हारिते एकस्मिन्
“एतमेव पुरुषंततममपश्यत्” ऐत॰ उ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततम¦ mfn. (-मः-मा-मं) That one, (of many.) E. तद् that, and डतमच् affix of the superlative degree.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततम [tatama], a. That one (of many).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततम/ त--तम mfn. (superl.) that one (of many) Pa1n2. 5-3 , 93

ततम/ त--तम mfn. such a one BhP. x , 36 , 28

ततम/ त--तम mfn. just that AitUp. iii , 12 , 13 (= व्याप्त-त्Sch. )

ततम/ त-तम -तरSee. 2. त.

"https://sa.wiktionary.org/w/index.php?title=ततम&oldid=394286" इत्यस्माद् प्रतिप्राप्तम्