यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततस्त्यम्, त्रि, (ततस्तत्रभवमिति । ततस् + “अव्यया- त्त्यप् ।” ४ । २ । १०४ । इत्यस्य “अमेह- क्वतसित्रेभ्य एव ।” इति वार्त्तिकोक्तेः त्यप् प्रत्ययः ।) तत्रभवम् । तत्सम्बन्धि । इति व्याक- रणम् ॥ तार इति भाषा ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततस्त्य¦ त्रि॰ ततस्तत्र भवः त्यप्। तत्र भवे
“ततस्ततस्त्या विनियन्तुमक्षमाः” माघः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततस्त्य¦ mfn. (-स्त्यः-स्त्या-स्त्यं) Of or relating to that, &c. E. ततस् as above, त्यप् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततस्त्य [tatastya], a. Coming or proceeding from thence; निशम्य सिद्धिं द्विषतामपाकृतीस्ततस्ततस्त्या विनियन्तुमक्षमा Ki.1.27.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततस्त्य/ ततस्-- mf( आ)n. ( Pa1n2. 4-2 , 104 Pat. )coming from that , proceeding thence Kir. i , 27

ततस्त्य/ ततस्-- mf( आ)n. of or belonging to that W.

"https://sa.wiktionary.org/w/index.php?title=ततस्त्य&oldid=394306" इत्यस्माद् प्रतिप्राप्तम्