यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततस्त्यम्, त्रि, (ततस्तत्रभवमिति । ततस् + “अव्यया- त्त्यप् ।” ४ । २ । १०४ । इत्यस्य “अमेह- क्वतसित्रेभ्य एव ।” इति वार्त्तिकोक्तेः त्यप् प्रत्ययः ।) तत्रभवम् । तत्सम्बन्धि । इति व्याक- रणम् ॥ तार इति भाषा ॥

"https://sa.wiktionary.org/w/index.php?title=ततस्त्यम्&oldid=136971" इत्यस्माद् प्रतिप्राप्तम्