यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततिथी¦ स्त्री तावतीनां पूरणी तावत् + डट् तिथुडागमःङीप् वेदे अवशब्दलोपः। तावतीनां पूरणीभूतस्त्रियाम्
“स यतिथीं तत्समां परिदिदेश ततिथीं समां नाव-मुपकल्प्योपासाञ्चक्रे” शत॰ व्रा॰

१ ।

८ ।

१ ।

५ । यावतिथींतावतिथीमिति प्राप्ते छान्दसोऽवशब्दलोपः” भा॰।

"https://sa.wiktionary.org/w/index.php?title=ततिथी&oldid=394329" इत्यस्माद् प्रतिप्राप्तम्