यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्कर¦ त्रि॰ तत् करोति तद् + अहेत्वादावपि कृञः ढः। तत्-पदार्थकारके।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्कर¦ mfn. (-रः-रा-रं) Obeying, serving, a servant. E. तत्, and कर who does.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्कर/ तत्--कर mf( आ)n. doing that , doing any particular work Pa1n2. 3-2 , 21.

तत्कर/ तत्--कर L.

"https://sa.wiktionary.org/w/index.php?title=तत्कर&oldid=394362" इत्यस्माद् प्रतिप्राप्तम्