यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्कालः, पुं, (स चासौ कालश्चेति ।) वर्त्तमान- कालः । तत्पर्य्यायः । तदात्वम् १ । इत्यमरः । २ । ८ । २९ ॥ (यथा, कथासरित्सागरे । २ । ८३ । “वर्षस्य वेश्म वसुभिः स किलादरेण तत्कालमेव समपूरयदुन्नतश्रीः ॥”)

"https://sa.wiktionary.org/w/index.php?title=तत्कालः&oldid=136975" इत्यस्माद् प्रतिप्राप्तम्