यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्त्वज्ञानम्, क्ली, (तत्त्वस्य ब्रह्मतत्त्वस्य ज्ञानम् ।) बुद्धिगुणविशेषः । तत्तु ब्रह्मज्ञानम् । इति हेम- चन्द्रः । २ । २२५ ॥ यथा, -- “प्रमाणप्रमेयसंशय-प्रयोजनदृष्टान्त-सिद्धान्ता- वयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छल- जातिनिग्रहस्थानानां षोडशपदार्थानां तत्त्व- ज्ञानान्निःश्रेयसाधिगमः ।” इति गोतमसूत्रे । १ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्त्वज्ञान¦ न॰

६ त॰।

१ याथार्थ्यज्ञाने,

२ ब्रह्मज्ञाने च।
“प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादर्जल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानांतत्त्वज्ञानान्निःश्रेयसाधिगमः” इति गौ॰ सू॰।

३ अना-रोपितवस्तुप्रत्यये। इदं सर्वं द्वेतजातमद्वितीये चिदा-नन्दात्मनि मायया कल्पितत्वात् मृषैव आत्मैर्वैकःपरमार्थसत्यः सचिदानन्दाद्वयोऽहमस्मीति

४ परिज्ञाने।

५ यथार्थ्यज्ञाने। यथा सति घटादिवस्तुनि सदितिज्ञानम् असति च शशशृङ्गादावसदिति ज्ञानम्।
“निखिललोकविमोक्षमुख्योपायं मननोपायमात्मन-स्तत्त्वज्ञानमामनन्ति”। यथा आत्मा शरीरादिभ्योभिन्न इत्याकारं ज्ञानमिति। नैयायिकाः। इतरनिवृत्ति-पूर्बको व्रह्मात्मावगम इति मायावादिनो वदन्ति। भगवद्विषयकमपरोक्षज्ञानमिति द्वैतवादिवेदान्तिन आहुः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्त्वज्ञान¦ n. (-नं) Knowledge of divine truth. E. तत्त्व as above, and ज्ञान knowledge.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्त्वज्ञान/ तत्--त्व---ज्ञान n. knowledge of truth , thorough knowledge , insight into the true principles of phil. Sarvad.

"https://sa.wiktionary.org/w/index.php?title=तत्त्वज्ञान&oldid=394460" इत्यस्माद् प्रतिप्राप्तम्