यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्त्वन्यासः, पुं, (तत्त्वानां न्यासः ।) विष्णुपूजा- विषयकन्यासविशेषः । यथा, -- “मादिकान्तानथार्णांश्च जीवाद्येकैकशो वदेत् । नमः परायेत्युच्चार्य्य ततस्तत्त्वात्मने नमः ॥ जीवं प्राणं द्बयं प्रोक्त्वा सर्व्वाङ्गेषु प्रविन्यसेत् । ततो हृदयमध्ये च तत्त्वत्रयञ्च विन्यसेत् ॥ इत्यच्युतीकृततनुर्व्विदधीत तत्त्व- न्यासं मपूर्ब्बकपराक्षरनत्युपेतम् । भूयः पराय च तदाह्वयमात्मने च नत्यन्तमुद्धरतु तत्त्वमनुक्रमेण ॥ सकलवपुषि जीवं प्राणमायोज्य मध्ये न्यसतु मतिमहङ्कारं मनश्चेति मन्त्री । कमुखहृदयगुह्याङ्घ्रिष्वथोशब्दपूर्ब्बं गुणगणमथ कर्णादिस्थितं श्रोत्रपूर्ब्बम् ॥ वागादीन्द्रियवर्गमात्मनिलये त्वाकाशपूर्ब्बं गणं मूर्द्धास्ये हृदये शिरे चरणयोर्हृत्पुण्डरीकं हृदि ॥ शं बीजं हृत्पुण्डरीकतत्त्वं हृदि प्रविन्यसेत् । हं बीजं सूर्य्यमण्डलतत्त्वं हृदि प्रविन्यसेत् ॥ सं बीजं चन्द्रमण्डलतत्त्वं तत्र प्रविन्यसेत् । रं बीजं वह्निमण्डलतत्त्वं तत्रैव विन्यसेत् ॥ षं बीजं परमेष्ठितत्त्वं वासुदेवञ्च मूर्द्धनि । यं बीजमथ पुंस्तत्त्वं सङ्कर्षणमथो मुखे ॥ लं बीजं विश्वतत्त्वञ्च प्रद्युम्नञ्च हृदि न्यसेत् । वं बीजं निवृत्तितत्त्वञ्च अनिरुद्धमुपस्थके ॥ लं बीजं सर्व्वतत्त्वञ्च पादे नारायणं न्यसेत् । क्ष्रौं बीजं कोपतत्त्वञ्च नृसिंहं सर्व्वगात्रके ॥ एवं तत्त्वानि विन्यस्य प्राणायामं समाचरेत् ॥” अस्य फलं यथा, -- “तत्त्वन्यासं ततः कुर्य्यात् साधकः सिद्धिहेतवे । कृतेन येन देवस्य रूपतामेव यात्यसौ ॥” इति गौतमीयतन्त्रम् ॥

"https://sa.wiktionary.org/w/index.php?title=तत्त्वन्यासः&oldid=136985" इत्यस्माद् प्रतिप्राप्तम्