यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्र, इ कुटुम्बधारणे । इति प्राञ्चः । (भ्वां-परं- अकं-सेट् ।) द्वावेतौ धारणेऽर्थे वर्त्तेते । इति चान्द्राः । केचित्तु कुटुम्बधातुममन्यमानास्तत्रि- धातुः कुटुम्बस्य धारणेऽर्थे वर्त्तते इत्याहुः । तन्त्र धारणे इत्यनेनैवेष्टसिद्धे इदनुबन्धो वेदेषू- च्चारणभेदार्थः । इति दुर्गादासः ॥

तत्र इ सादे । मोहे । (भ्वां-परं-अकं-सेट् ।) दन्त्यवर्गाद्योपधः । तन्त्रीः । दन्त्यवर्गतृतीयो-

तत्र इ सादे । मोहे । (भ्वां-परं-अकं-सेट् ।) दन्त्यवर्गाद्योपधः । तन्त्रीः । दन्त्यवर्गतृतीयो- पधः । इति केचित् । तन्द्रीः । सौत्रधातुरयम् । इति दुर्गादासः ॥ पधः । इति केचित् । तन्द्रीः । सौत्रधातुरयम् । इति दुर्गादासः ॥

तत्र, इ क ङ धारणे । इति कविकल्पद्रुमः ॥ (चुरां-आत्मं-सकं-सेट् ।) आदिमध्ययोस्तकारः शेषो रेफयुक्तः । धारणं धरणम् । भाषायामस्य विस्तारणे प्रायः प्रयोगः । इ क ङ, तन्त्रयते तन्तून् तन्त्रवायः । इति दुर्गादासः ॥

तत्र, व्य, (तस्मिन्निति । तद् + “सप्तम्यास्त्रल् ।” ५ । ३ । १० । इति त्रल् ।) तस्मिन् । तयोः । तेषु । इति आकरणम् ॥ सेखाने इति भाषा । (यथा, मनुः । २ । ११२ । “धर्म्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा । तत्र विद्या न वप्तव्या शुभं बीजमिवोषरे ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्र¦ धारणे चु॰ आत्म॰ सक॰ सेट् इदित्। तन्त्रयतेअतितन्त्रत इदित्करणं वेदे स्वरविशेषार्थम्।

तत्र¦ कुटुम्बधारणे भ्वा॰ प॰ अक॰ सेट् चान्द्राः। तन्त्रतिअतन्त्रीत् ततन्त्र।
“इतराभ्योऽपि दृश्यन्ते” पा॰ इत्युक्तेःप्रथमाद्यर्थे त्रल्। तत्र भवान् तत्र भवन्तमित्यादि।

तत्र¦ अव्य॰ तस्मिन् त्रल्। तस्मिन्नित्यर्थे
“तत्रापि तत्रभवतीभृशसंशयालोः” नैष॰।
“कथं तत्र विभागः स्यादितिचेत् संशयो भवेत्” मनुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्र (इ) तत्रि¦ r. 10th cl. (तन्त्रयते)
1. To spread, to extend or expand.
2. To nourish or support a family, &c. चु० आ० सक० सेट् इदित् |

तत्र¦ ind. There, therein, the relative to अत्र। E. तद् that, त्रल् affix, in lieu of the proper seventh case.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्र [tatra], ind.

In that place, there, yonder, thither.

On that occasion, under those circumstances, then, in that case; दातुं दुहितरं तस्मै रोचयामास तत्र वै Rām. 7.12.17.

For that, in that; निरीतयः । यन्मदीयाः प्रजास्तत्र हेतुस्त्वद्ब्रह्मवर्चसम् R.1.63.

Often used for the loc. case of तद्; Ms.2.112;3.6;4.186; Y.1.263. तत्रापि 'even then', 'nevertheless' (corr. of यद्यपि). तत्र तत्र 'in various places or cases, 'here and there,' 'to every place'; अध्यक्षान्विविधान्कुर्यात् तत्र तत्र विपश्चितः Ms. 7.81. -Comp. -चक्षुर्मनस् a. directing one's eyes and mind on him. -भवत् a. (-ती f.) his honour, his reverence, revered, respectable, worthy, a respectful title given in dramas to persons not near the speaker; (पूज्ये तत्रभवानत्रभवांश्च भगवानपि); आदिष्टो$स्मि तत्रभवता काश्यपेन Ś.4; तत्रभवान् काश्यपः Ś.1. &c. -स्थ a. standing or being there, belonging to that place.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्र ind. (also त्राRV. )( त-त्र, correlative of य-त्र; g. चा-दि, not in Ka1s3. )used for the loc. (sg. du. and pl. )of तद्(See. Pa1n2. 5-3 , 10 ; vi , 3 , 35 ) RV. AV. Mn. etc.

तत्र ind. in that place , there (in comp. Pa1n2. 2-1 , 46 ) RV. etc.

तत्र ind. thither , to that place ib.

तत्र ind. in that , therein , in that case , on that occasion , under those circumstances , then , therefore , (also correlative of यद्[ vi , 57 , 4 AV. xii , 1 , 34 Nal. etc. ] , यदा[ Pan5cat. i , 19 , 8 ] , यदि[ Mn. viii f. Ca1n2. Hit. ] , or चेद्[ Mn. viii , 295 ; ix , 205 ] ; तत्र मास, " that month " i.e. the month that has been spoken of Katha1s. xviii , 208 )

तत्र ind. तत्र तत्रused for double loc. of तद्Nal. v , 8

तत्र ind. तत्र तत्रin that and that place , here and there , everywhere Mn. vii , 87 MBh. BhP.

तत्र ind. तत्र तत्रto every place MBh.

तत्र ind. यत्र तत्रused for the loc. यस्मिंस् तस्मिन्, in whatever Mn. iii , 50 ; vi , 66 ; xii , 102

तत्र ind. यत्र तत्रin whatever place , anywhere MBh. xiii , 3686

तत्र ind. यत्र तत्रto any place whatever , v , 5997

तत्र ind. यत्र तत्रat any rate , indiscriminately , xiii , 514

तत्र ind. यत्र तत्रयत्र तत्रा-पि, to whatever place , v , 1084 Katha1s. xxxvi , 101 ; ([ cf. Goth. thathro1.])

"https://sa.wiktionary.org/w/index.php?title=तत्र&oldid=499849" इत्यस्माद् प्रतिप्राप्तम्