यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथा, व्य, (तेन प्रकारेण । तद् + “प्रकारवचने थाल् ।” ५ । ३ । २३ । इति थाल् । तेन प्रकारे- णेत्यर्थः । यथा, मनुः । १ । ४ । “स तैः पृष्टस्तथा सम्यगमितौजा महात्मभिः । प्रत्युवाचार्च्च्य तान् सर्व्वान् महर्षीन् श्रूयता- मिति ॥”) साम्यम् । इत्यमरः । ३ । ४ । ९ ॥ (यथा, मनुः । ६ । ९० । “यथा नदीनदाः सर्व्वे सागरे यान्ति संस्थितिम् । तथैवाश्रमिणः सर्व्वे गृहस्थे यान्ति संस्थितिम् ॥”) अभ्युपगमः । पृष्टप्रतिवाक्यम् । समुच्चयः । (यथा, देवीभागवते । १ । २ । २६ । “सपादलक्षञ्च तथा भारतं मुनिना कृतम् । इतिहास इति प्रोक्तं पञ्चमं वेदसम्मतम् ॥”) निश्चयः । इति मेदिनी । थे, ३६ ॥ (यथा, रघुः । १ । २९ । “तं वेधा विदधे नूनं महाभूतसमाधिना । तथा हि सर्व्वे तस्यासन् परार्थैकफला गुणाः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथा अव्य।

साम्यम्

समानार्थक:व,वा,यथा,तथा,इव,एवम्

3।4।9।1।4

व वा यथा तथेवैवं साम्येऽहो ही च विस्मये। मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथा¦ अव्य॰ तेन प्रकारेण तद् + प्रकारे थाल् विभक्तित्वात्।

१ तेन प्रकारेणेत्यर्थे

२ साम्ये च अमरः।

३ अभ्युपगमे

४ पूर्वप्रतिवचने

५ समुच्चये,

६ निश्चये च मेदि॰। तत्र साम्ये
“यथा नदोनदः सर्वे सागरे यान्ति संस्थितिम्। तथै-वाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम्” मनुः। समुच्चये।
“विघसो भुक्तशेषं तु यज्ञशेषं तथामृतम्”
“ज्ञाननिष्ठा द्विजाः केचित्तपोनिष्ठास्तथा परे” मनुः। तेन प्रकारेणेत्यर्थे
“कथमुक्त्वा तथा सत्यं सुप्तामुत्सृज्य मांगतः” भा॰ व॰

११ नलोपाख्यानम्।
“यथा क्रतु-रस्मिन् लोके भवति तथेत्य भवति” छा॰ उप॰।
“यथा कामो भवति तथा क्रतुर्भवति” शत॰ व्रा॰

१४ ।

७ ।

२ ।

७ ।

७ सत्ये च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथा¦ ind.
1. So, like, correlative to यथा as, &c.
2. Thus, (implying certain- ty.)
3. So, so be it, (implying assent or promise.)
4. Thus, then, therefore, (or reply.)
5. And, so, in (conjunction.) E. तद् in that, थाल् affix, implying manner.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथा [tathā], [तद् प्रकारे थाल् विभक्तित्वात्] ind.

So, thus, in that manner; तथा मां वञ्चयित्वा Ś5; सूतस्तथा करोति V. 1.

And also, so also, as well as; अनागतविधाता च प्रत्युत्पन्नमतिस्तथा Pt.1.318; R.3.21.

True, just so, exactly so; यदात्थ राजन्यकुमार तत्तथा R.3.48; Ms.1. 42.

(In forms of adjuration) As surely as (preceded by यथा); see यथा. (For some of the meanings of तथा as a correlative of यथा, see under यथा). तथापि (oft. corr. of यद्यपि) 'even then,' 'still', 'yet', 'neverthe-less', प्रथितं दुष्यन्तस्य चरितं तथापीदं न लक्षये Ś.5; वरं महत्या म्रियते पिपासया तथापि नान्यस्य करोत्युपासनां Chāt.2.6; वपुःप्रकर्षादजयद्गुरुं रघुस्तथापि नीचैर्विनयाददृश्यत R.3.34,62. तथेति shows 'assent' or 'promise'; तथेति शेषामिव भर्तुराज्ञा- मादाय मूर्ध्ना मदनः प्रतस्थे Ku.3.22; R.1.92;3.67; Ku. 6.3; तथेति निष्क्रान्तः (in dramas). तथैव; 'even so', 'just so'; 'exactly so'; तथैव च 'in like manner', तथा च 'and also', 'and likewise', 'in like manner', 'so it has been said; तथा च श्रुतयो बह्व्यो निगीता निगमेष्वपि Ms.9.19; तथाहि 'for so', 'as for instance', 'for this (it has been said)'; तं वेधा विदधे नूनं महाभूतसमाधिना । तथाहि सर्वे तस्यासन् परार्थैक- फला गुणाः ॥ R.1.29; S.1.32. -Comp. -कृत a. thus done, or made; made true; Bri. S.32.4.-गत a.

being in such a state or condition; तथागतायां परिहासपूर्वम् R.6.82.

of such a quality.

(तः) Buddha; काले मितं वाक्यमुदर्कपश्यं तथागतस्येव जनः सुचेताः Śi. 2.81.

a Jina; स्थिता तथागतमुखे श्रुतिं श्रुतिविदो यथा Śiva. B.5.44. -गुण a. endowed with such qualities.

भावः that state or condition.

reality; Māl.1.31. -भूत a.

of such qualities or nature.

so circumstanced, in that condition; तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयाम् Ve.1. 11. -राजः an epithet of Buddha. -रूप, -रूपिन् a. thus shaped, looking thus.

वादिन् telling the exact truth; एवं निराकृतो देवो वैरिणा तथ्यवादिना Bhāg.8.11.11.

professing to be so. -विध a. of such a sort, of such qualities or nature; तथाविधस्तावदशेषमस्तु सः Ku.5.82; R.3.4.-विधम् ind.

thus, in this manner.

likewise, equally. -विधान, -व्रत a. following this practice; H.3; Ms.4.246. -विधेय a. of such a sort.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथा/ त-था ind. ( त-था, correlative of य-थाPa1n2. 5-3 , 26 ; g. चा-दिKa1s3. and Gan2ar. )in that manner , so , thus (the correlative standing in the preceding or in the subsequent clause , e.g. यथा प्रियं, तथा-स्तु, " as is agreeable , so let it be " ; तथा प्रयत्नम् आतिष्ठेद् यथा-त्मानं न पीडयेत्, " he should so make effort as that he may not injure himself. " Mn. vii , 68 ; तथा तथा-यथा, so much that VP. iv ; also correlative of इवMn. iii , 181 R. i , 4 , 12 ; of येनKatha1s. iii , 18 ; of यादृशMn. i , 42 ; used in forms of adjuration e.g. यथा-हम् अन्यं न चिन्तये तथा-यम् पततां क्षुद्रः परा-सुः, " as surely as I do not think on any other man , so surely let this wretch fall dead " Nal. xi , 36 ) RV. etc.

तथा/ त-था ind. yes , so be it , so it shall be (particle of assent , agreement , or promise ; generally followed by इति) AV. iii , 4 , 5 S3Br. AitBr. etc. ( तथे-त्य् उक्त्वा, having said " so be it " or " yes " Nal. etc. )

तथा/ त-था ind. so also , in like manner( e.g. सुखं सेवेद् दुःखं तथा, " let him make use of prosperity and also adversity ") Mn. MBh. etc.

तथा/ त-था ind. = तथा हिNal. xix , 25

तथा/ त-था ind. तथा चand likewise , accordingly (introducing quotations) Mn. ix , 19 and 45 Dhu1rtas. Hit.

तथा/ त-था ind. तथा-पिeven thus , even so , nevertheless , yet , still , notwithstanding (correlative of यद्य् अपि[ R. iii , 3 , 3 Dhu1rtas. etc. ] , अपि[ Amar. ] , अपि यदि[ Prab. ] , कामम्[ S3ak. ] , वरम्) MBh. etc.

तथा/ त-था ind. तथा-पि तुid. S3ak.

तथा/ त-था ind. तथा हि( g. स्वर्-आदि)for so , for thus (it has been said) , for instance Ragh. S3ak. etc.

तथा/ त-था ind. तथैवexactly so , in like manner Mn. etc.

तथा/ त-था ind. तथैव(with चor अपिfollowing) likewise Mn. etc.

तथा/ त-था ind. अथो तथाid. ib.

तथा/ त-था ind. यथा तथाin whatever way , in any way , by all means , iv , 17 MBh. i , 45 , 17 ; vii , 6332 Nal. Naish. ix , 29

तथा/ त-था ind. यथा यथा -- तथा तथाin whatever manner or degree-in that manner or degree the more-the more Mn. MBh. ( Nal. viii , 14 ) VarBr2S. xi Vet.

तथा/ त-था ind. यथा यथा -- तथा तथाSee. यथा-तथम्, अ-and वि-तथ.

"https://sa.wiktionary.org/w/index.php?title=तथा&oldid=499851" इत्यस्माद् प्रतिप्राप्तम्