यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथागतः, पुं, (यथा पुनरावृत्तिर्न भवति तथा तेन प्रकारेण गतः । यद्वा, तथा सत्यं गतं ज्ञानं यस्य । सुप्सुपेति समासः ।) बुद्धः । इत्यमरः । १ । १ । १३ ॥ (यथा, सर्व्वदर्शनसंग्रहे । “यथा गतास्ते मुनयः शिवां गतिं तथा गतिं सोऽपि गतस्तथागतः ॥” * ॥ तथा तेन प्रकारेणागतः ।) पूर्ब्बोक्तप्रकारेणा- गते, त्रि ॥ (यथा, महाभारते । ३ । ७७ । ५ । “ततो वभूव नगरे सुमहान् हर्षजः स्वनः । जनस्य संप्रहृष्टस्य नलं दृष्ट्वा तथागतम् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथागत पुं।

बुद्धः

समानार्थक:सर्वज्ञ,सुगत,बुद्ध,धर्मराज,तथागत,समन्तभद्र,भगवत्,मारजित्,लोकजित्,जिन,षडभिज्ञ,दशबल,अद्वयवादिन्,विनायक,मुनीन्द्र,श्रीघन,शास्तृ,मुनि

1।1।13।1।5

सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः। समन्तभद्रो भगवान्मारजिल्लोकजिज्जिनः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ऋषिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथागत¦ पु॰ तथा सत्यं गतं ज्ञानं यस्य यथा न पुनरावृत्ति-र्भवति तथा तेन प्रकारेण गत इति वा तथा गतः सहसु-पेति समासः।

१ बुद्धमुनौ सुगते अमरः।
“यथा गतास्तेमुनयः शिवां गतिं तथागतिं सोऽपि गतस्तथागतः” सर्वद॰ वौद्धागमः।

२ पूर्वोक्तप्रकारेण गते त्रि॰।
“नलं दृष्ट्वातथागतम्” भा॰ व॰

७७ अ॰।
“श्रियं तथागतां दृष्ट्वाज्वलन्तीमिव पाण्डवे” भा॰ स॰

१६ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथागत¦ m. (-तः) A Jina or Budd'ha. E. तथा thus, (what really is,) and गत known, obtained.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथागत/ तथा--गत mfn. being in such a state or condition , of such a quality or nature RPra1t. iii , 5 MBh. Ma1lav. v , 9/10

तथागत/ तथा--गत mfn. " he who comes and goes in the same way [as the बुद्धs who preceded him] " , गौतमबुद्धBuddh. Sarvad.

तथागत/ तथा--गत mfn. a Buddhist SS3am2kar. i , 70

तथागत/ तथा--गत mfn. x

"https://sa.wiktionary.org/w/index.php?title=तथागत&oldid=394912" इत्यस्माद् प्रतिप्राप्तम्