यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तदर्थ¦ त्रि॰ स अर्थोयस्य, तस्मै इदं वा
“अर्थेन सह नित्य-समासो विशेष्यनिघ्नता चेति” वार्त्ति॰ समासो वा।

१ तत्-प्रयोजनके

२ तदुद्देश्यके
“अन्तेवासी वार्थांस्तदर्थेषु धर्मकृ-त्येषु योजयेद्दाहिता वा” दाय॰ त॰ आपस्तम्बः।

३ तस्याभिधेये

४ तत्प्रयोजने च ततो भावे ष्यञ्। तादर्थ्यतत्प्रयोजनकत्वे।
“तादर्थ्ये चतुर्थी” मुग्ध वो॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तदर्थ¦ mfn. (-र्थः-र्था-र्थं)
1. On that account, with that object.
2. Hav- ing such a meaning. E. तद्, and अर्थ sense.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तदर्थ/ तद्--अर्थ mfn. intended for that A1p. ii , 14 , 3 Pa1n2. 2-1 , 36 ; i , 3 , 72 Ka1s3.

तदर्थ/ तद्--अर्थ mfn. serving for that Jaim. i , 2 , 1 ( अ-neg. )

तदर्थ/ तद्--अर्थ mfn. having that or the same meaning Pa1n2. 2-3 , 58

तदर्थ/ तद्--अर्थ m. (its or) their meaning Veda7ntas. 200

"https://sa.wiktionary.org/w/index.php?title=तदर्थ&oldid=395093" इत्यस्माद् प्रतिप्राप्तम्