यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तद्वत्¦ अव्य॰ तेन तुल्यं या तुल्या सा चेत् क्रियेत्यर्थे वति।

१ तत्सदृशक्रियावति। तस्येव तत्रेव वा इत्यर्थे वति।

२ तत्तुल्येऽर्थे यथा तद्वत् शिवस्य विभुता, तद्वत् शिवे भक्ति-रित्यादि।
“तद्वत्तादृशि च स्थितम्” स्वाङ्गलक्षणम्।
“चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा छाया। तद्वद्विना विशेषैर्न तिष्ठते निराश्रयं लिङ्गम्”
“पुरुषस्यमोक्षार्थं प्रवर्त्तते तद्वदव्यक्तम्” सा॰ का॰।
“क्षत्तृवैदे-हकौ तद्वत् प्रातिलोम्येऽपि जन्मनि” मनुः। तद् अस्त्यर्थेमतुप् मस्य वः।

३ तद्विशिष्टे त्रि॰
“तद्वानपोहो वाशब्दार्थः” काव्य॰ प्र॰
“द्रव्याणि तद्वन्ति पृथक्त्वसंख्ये”।
“अथ वा तत्प्रकारं यज्ज्ञानं तद्वद्विशेष्यकम्” भाषाप॰स्त्रियां ङीप्। तस्य भावःतल्। तद्वत्ता तद्विशिष्टत्वेस्त्री
“पदार्थे तत्र तद्वत्ता योग्यता परिकीर्त्तिता” भाषा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तद्वत्¦ ind. So, in like manner, the correlative to यद्वत् as. E. तद् that, वति aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तद्वत् [tadvat], a. Containing or possessed of that; as in तद्वान- पोहः K. P.2. -ind.

Like that, in that manner.

Equally, in like manner, so also.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तद्वत्/ तद्--वत् mfn. having or containing that VPra1t. Pa1n2. 4-4 , 125 KapS. i , v Tarkas. etc.

तद्वत्/ तद्--वत् ind. like that , thus , so (correlative of यद्-वत्Mn. x , 13 Bhag. Pan5cat. ; of यथा, " as " S3vetUp. ii , 14 [ v.l. for तद्-वा] MBh. i , vii etc. ) S3a1n3khGr2. v , 9 , 3 etc.

तद्वत्/ तद्--वत् ind. in like manner , likewise , also , S3rut. Katha1s. vi , xxvi

"https://sa.wiktionary.org/w/index.php?title=तद्वत्&oldid=395341" इत्यस्माद् प्रतिप्राप्तम्