यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनयः, पुं, (तनोति विस्तारयति कुलमिति । तन् + “वलिमलितनिभ्यः कयन् ।” उणां । ४ । ९९ । इति कयन् ।) पुत्त्रः । इत्यमरः । २ । ६ । २७ ॥ (यथा, मनुः । ३ । १६ । “शूद्रावेदी पतत्यत्रेरुतथ्यतनयस्य च ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनय पुं।

पुत्रः

समानार्थक:आत्मज,तनय,सूनु,सुत,पुत्र,दायाद

2।6।27।2।2

तदा कौलटिनेयोऽस्याः कौलटेयोऽपि चात्मजः। आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनय¦ पुंस्त्री॰ तनोति कुलम् तन--कयन्।

१ पुत्रे।

२ दुहितरि,

३ चक्रकुल्यायां, (चाकुलिया) लतायां,

४ घृतकुमार्य्याञ्चस्त्री टाप्।
“अथैनमद्रेस्तनया शुशोच” कुमा॰। तन-याशब्दस्य प्रियादिषु पाठात् पूर्वपदस्य न पुंवत्। तनयाजाता अस्य तनयाजातः इत्यादिः।

५ लग्नावधिकपञ्चमस्थाने पु॰।
“जनयति तनयभवनमुप-गतः” वृ॰ स॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनय¦ m. (-यः)
1. A son.
2. A male descendant. f. (-या)
1. A daughter.
2. A plant: see चक्रकुल्या। E. तन् to spread, (to extend the family or name,) कयन् Unadi aff. तनोति कुलम् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनयः [tanayḥ], [तनोति कुलं, तन्-कयन्]

A son; Ms.3.16; सुदक्षिणायां तनयं ययाचे R.2.64.

A male descendant.

(In astrol.) N. of the fifth lunar mansion. -या A daughter; Ms.11.171. ˚भवनम् The 5th lunar mansion; Bṛi S.14.27. गिरि˚, कलिन्द˚ &c. -यौ (dual) A son and a daughter. -यम् Posterity, family, offspring.-तनयीकृत a. made a son; मातामहस्य यो मात्रा दौहित्रस्तनयी- कृतः Rāj. T.4.8.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनय mfn. propagating a family , belonging to one's own family (often said of तोक) RV. AitBr. ii , 7

तनय m. a son Mn. iii , 16 ; viii , 275 MBh. ( du. " son and daughter " , iii , 2565 ) S3ak. Ragh. ii , 64

तनय m. = -भवनVarBr2S.

तनय m. N. of a वासिष्ठHariv. 477 ( v.l. अनघ)

तनय m. pl. N. of a people MBh. vi , 371

तनय n. posterity , family , race , offspring , child (" grandchild " , opposed to तोक, " child " Nir. x , 7 ; xii , 6 ) RV. VarBr2S. ( ifc. f( आ). , ciii , 1 f. )

तनय n. the plant चक्र-तुल्याL.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TANAYA : A place of habitation of ancient Bhārata. Śloka 64, Chapter 9, Bhīṣma Parva).


_______________________________
*7th word in right half of page 785 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tanaya, n., denotes ‘offspring,’ ‘descendants’ in the Rigveda,[१] where also it is often used adjectivally with Toka.[२] There seems no ground for the view[३] that toka means ‘sons,’ ‘children,’ and tanaya ‘grandchildren.’

  1. i. 96, 4;
    183, 3;
    184, 5;
    ii. 23, 19;
    vii. 1, 21, etc.;
    tokaṃ ca tanayaṃ ca, i. 92, 13;
    ix. 74, 5. Cf. vi. 25, 4;
    31, 1;
    66, 8;
    and i. 31, 12, as explained by Pischel, Vedische Studien, 3, 193.
  2. Rv. i. 64, 14;
    114, 6;
    147, 1;
    189, 2;
    ii. 30, 5, etc.;
    Aitareya Brāhmaṇa, ii. 7.
  3. Nirukta, x. 7;
    xii. 6.

    Cf. St. Petersburg Dictionary, s.v. Tan, tana, and tanas, have the same sense as Tanaya. See Rv. vi. 46, 12;
    49, 13;
    vii. 104, 10;
    viii. 68, 12, etc. (tan);
    viii. 25, 2 (tana);
    v. 70, 4 (tanas).
"https://sa.wiktionary.org/w/index.php?title=तनय&oldid=499858" इत्यस्माद् प्रतिप्राप्तम्