यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनुजा, स्त्री, (तनोः शरीरात् जायते इति । जन + डः + टाप् ।) कन्या । इति शब्दरत्नावली ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनुजा/ तनु--जा f. a daughter L.

"https://sa.wiktionary.org/w/index.php?title=तनुजा&oldid=395502" इत्यस्माद् प्रतिप्राप्तम्