यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्त्रकम्, क्ली, (तन्त्रात् सूत्रवापात् अचिराप- हृतम् । तन्त्र + “तन्त्रादचिरापहृते । ५ । २ । ७१ । इति कन् ।) नूतनवस्त्रम् । इत्यमरः । २ । ६ । ११२ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्त्रक वि।

छेदभोगक्षालनरहितवस्त्रम्

समानार्थक:अनाहत,निष्प्रवाणि,तन्त्रक,नवाम्बर

2।6।112।1।3

अनाहतं निष्प्रवाणि तन्त्रकं च नवाम्बरे। तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम्.।

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्त्रक¦ त्रि॰ तन्त्रात् अचिराहृतम् कन्। अभिनवे वस्त्रेअमरः पटे पु॰ शाट्यां स्त्री इति भेदः।
“वसानस्तन्त्र-कनिभे सर्वाङ्गीणे तरुत्वचौ” भट्टिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्त्रक¦ n. (-कं) New and unbleached cloth. E. तन्त्र the loom, and कन् affix, recently from the loom.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्त्रकः [tantrakḥ], A new garment (unbleached cloth); वसान- स्तन्त्रकनिभे सर्वाङ्गीणे तरुत्वचौ Bk.4.4.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्त्रक mfn. recently from the loom , new and unbleached Pa1n2. 5-2 , 70

तन्त्रक mfn. ifc. for त्र, doctrineSee. पञ्च-

तन्त्रक/ तन् etc. See. cols. 1 , 2.

"https://sa.wiktionary.org/w/index.php?title=तन्त्रक&oldid=499869" इत्यस्माद् प्रतिप्राप्तम्