यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपितम्, त्रि, (तप्यते स्मेति । तप दाहे + क्तः ।) तप्तम् । इति द्विरूपकोषः ॥ (यथा, हरि- वंशे । २३४ । २९ । “तपितकनकविन्दुपिङ्गलाक्षो दितितनयोऽसुरसैन्ययुद्धनेता ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपित¦ त्रि॰ भ्वा॰ तप--दाहे क्त। तप्ते द्विरूपकोषः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपित¦ mfn. (-तः-ता-तं) Heated, burnt. E. तप् to heat, affix क्त, with इट् inserted.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपित [tapita], a. Heated, burnt &c.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपित mfn. refined (gold) Hariv. 13035.

"https://sa.wiktionary.org/w/index.php?title=तपित&oldid=396519" इत्यस्माद् प्रतिप्राप्तम्