यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तम, उ इर् भ य खेदे । इच्छायाम् । इति कवि- कल्पद्रुमः ॥ (दिवां-परं-अकं-सेट् ।) उ, तमित्वा तान्त्वा । इर्, अतमत् अतमीत् । अस्मात् पुषादित्वात् नित्यं ङ इत्यन्ये । भ य, ताम्यति लोकः उत्तप्तः स्यादित्यर्थः । इति दुर्गादासः ॥

तमम्, क्ली, (ताम्यत्यस्मादनेन वा । तम + अपा- दाने करणे वा संज्ञायां घः ।) अन्धकारः । इति शब्दरत्नावली ॥ पादाग्रम् । इति शब्द- चन्द्रिका ॥

तमः, पुं, (ताम्यत्यनेनेति । तम + संज्ञायां घः ।) तमोगुणः । इत्यमरटीकायां रायमुकुटः ॥ तमालवृक्षः । इति शब्दचन्द्रिका ॥ (राहुः । इत्यमरः । १ । ३ । २६ । यथा, ज्योतिषे होरायाम् । “भृगुतमबुधजीवैरिति । कितवस्तमस्येति वराहः ॥” इति उणादिवृत्तिटीकायां उज्- ज्वलदत्तः । ४ । १८८ ॥)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तम पुं।

राहुः

समानार्थक:तम,राहु,स्वर्भानु,सैंहिकेय,विधुन्तुद,तमस्

1।3।26।2।1

रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ। तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः॥

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तम¦ खेदे अक॰ इच्छायां षक॰ दिवा॰ शभा॰ पर॰ सेट्। ताम्यति। इरित् अतमत्--अतनीत्। तताम तेमतुः उदित्। तमित्वा तान्त्वा तान्तः।
“यस्ताम्यति विसंज्ञश्च शेते”{??}॰।
“ताम्येयुः प्रच्युताः पृथ्य्या यथा पूर्णां नदींनराः। अवगाढाह्यपिद्धांसः” भा॰ शा॰

९०

३० श्लो॰।
“यदा वै तान्तः प्राणं लभतेऽथ संजिहीते” शत॰ ब्रा॰

४ ।

३ ।

३ ।

११ ।
“न मा तमन्न श्रमोन्नत तन्द्रत्” ऋ॰

२ ।

३० ।

७ लुङि रूपम्। उद् + उत्कर्षेण खेदे।
“तस्योत्ताम्यतो बाणमुज्जहारबलादहम्” रामा॰ अयो॰

६५ अ॰। नि + अतिशयार्थे अक॰। नितान्तम्।
“नितान्तदीर्घैर्जनितातपोभिः”
“गोरोचनाक्षेपनितान्तगौरे” कुमा॰। परि + भृशं खेदे।
“संतप्तवक्षाः सोऽत्यर्थं दूयनात् परिता-म्यति” सुश्रु॰।

तम¦ न॰ ताम्यत्यनेन तम--करणे घञर्थे संज्ञायां घ।

१ अन्धकारेशब्दरत्ना॰।

२ पादाग्रे शब्दच॰।

३ तमोगुणे राजनि॰

४ राहौ पु॰ ज्यो॰

५ तमालवृक्षे पु॰ शब्दच॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तम (इर उ) इर्तमु¦ r. 4th cl. (ताम्यति)
1. To desire.
2. To be distressed in body or mind. E. खेदे अक० इच्छायां सक-दिवा-प० सेट् |

तम¦ m. (-मः) The quality of darkness incident to humanity: see तमस्। mf. (-मः-मा) A tree bearing black blossoms. n. (-मं)
1. Darkness, gloom.
2. The point of the foot. f. (-मा-मी) Night. E. तम् to be disturb- ed, to be fatigued, &c. affixes करणे घञर्थे संज्ञायां घ, and टाप् or ङीष्।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तम [tama], A Taddhita affix of the superlative degree applied to nouns, adjectives and also to verbs and indeclinables in which latter case it is changed to तमाम्; अश्व˚ Pt.5. 'the best horse'; सुहृत्तम Mu.I; so पचतितमाम्. It is also added to pronouns in the sense of 'one of many' e. g. कतम, यतम, ततम &c.

तमम् [tamam], Darkness.

The tip of the foot.

मः An epithet of Rāhu.

The Tamāla tree.

Darkness.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तम m. ( Pa1n2. 7-3 , 34 Ka1s3. )= तमस्(" the ascending node " VarBr2. [?] Jyot. ) L. Sch.

तम m. (= माल)Xanthochymus pictorius L.

तम m. = मकाL.

तम n. (= मस्)darkness L.

तम n. the point of the foot L.

तम n. Xanthochymus pictorius L.

तम an affix forming the superl. degree of adjectives and rarely of substantives( कण्व-, etc. ) Sus3r. i , 20 , 11

तम mfn. most desired Kir. , ii , 14

तम ( आम्) , added (in older language) to adverbs and (in later language) to verbs , intensifying their meaning

तम ind. in a high degree , much Naish. viii.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(लोकपृष्ठ): a kind of hell: persons fallen from वर्ण and आश्रमधर्म find this hell. Br. IV. 2. १५०, १७७-78; वा. १०१. १४९, १७९; Vi. II. 6. 4.
(II)--equated with अज्ञान or ignorance, bound by three fetters; to think that which is not eternal as eternal, to regard happiness in one's difficulties, to regard one's own [page२-010+ २७] self which is not his own, and to regard that as pure which is impure; फलकम्:F1:  Br. IV. 3. ३३-38.फलकम्:/F fourfold, with तामसि vr2tti, the lowest. फलकम्:F2:  Ib. 3. ५३.फलकम्:/F
(III)--the eleventh kalpa. M. २९०. 5.
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TAMA : A King who was the son of Śravā of the race of King Gṛtsamada. (Śloka 63, Chapter 30, Anu- śāsana Parva).


_______________________________
*8th word in right half of page 784 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=तम&oldid=430146" इत्यस्माद् प्रतिप्राप्तम्