यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमालम्, क्ली, (तम्यते काङ्क्ष्यते इति । तमु काङ्क्षा- याम् + “तमिविशिविडीति ।” उणां । १ । ११७ । इति कालन् ।) पत्रकम् । इति राजनिर्घण्टः ॥

तमालः, पुं, (तमु काङ्क्षायाम् + कालन् ।) वृक्ष- विशेषः । तत्पर्य्यायः । कालस्कन्धः २ तापिञ्छः ३ । इत्यमरः । २ । ४ । ६८ ॥ तापिञ्जः ४ । इति भरतः ॥ नीलतालः ५ तमालकः ६ नीलध्वजः ७ कालतालः ८ महाबलः ९ । (यथा, भागवते । ३ । १३ । ३३ । “तमालनीलं सितदन्तकोट्या क्ष्मामुत्क्षिपन्तं गजलीलयाङ्ग ॥”) अस्य गुणाः । मधुरत्वम् । बल्यत्वम् । वृष्यत्वम् । शिशिरत्वम् । गुरुत्वम् । कफपित्ततृषादाह- श्रमशान्तिकरत्वञ्च । इति राजनिर्घण्टः ॥ तिलकम् । (यथा, कुट्टनीमते । १६ । “यस्यामुपवनवीथ्यां तमालपत्राणि युवतिवदने च । नखरप्रहाररणितं तन्त्रीवाद्येषु सुरतकलहेषु ॥” तमालस्तापिञ्छवृक्षः युवतिवदनपक्षे तिलक- मिति ॥) खड्गः । वरुणवृक्षः । इति मेदिनी । ले, ९७ ॥ क्वष्णखदिरः । इति शब्दचन्द्रिका ॥ वृक्षभेदे वंशत्वचि च पुं क्ली । इति लिङ्गादि- संग्रहे अमरभरतौ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमाल पुं।

तमालः

समानार्थक:कालस्कन्ध,तमाल,तापिच्छ

2।4।68।1।2

कालस्कन्धस्तमालः स्यात्तापिच्छोऽप्यथ सिन्दुके। सिन्दुवारेन्द्रसुरसौ निर्गुण्डीन्द्राणिकेत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमाल¦ पु॰ तम--कालन्। स्वनामख्याते वृक्षभेदे अमरः।
“तमालो मधुरो बल्यो वृष्यश्च शिशिरो गुरुः। कफ-पित्ततृषादाहश्रमश्रान्तिहरश्च सः” राजनि॰। तत्पत्राकृतित्वात्

२ तिलके

३ खड्गभेदे

४ वरुणवृक्षे चमेदि॰।

५ कृष्णखदिरे शब्दच॰

६ वंशत्वचि भरतः”।

७ पत्रके (तेजपात) राजनि॰।
“यत्तत्तालतमालशालसरलव्यालोलवल्लीलता” गङ्गास्तवः
“अनन्ततानेकतमालतालम्”
“तेनोपमीयेत तमालनीलम्” माघः।
“एकाकिन्यपि यामि सत्वरमतः स्रोतस्तमालाकुलम्” सा॰ द॰। तमालदले तु पर्य्युषितत्वदोषो नास्तियथोक्तं आ॰ त॰ योगिनीतन्त्रे
“विल्वपत्रं च माघ्यञ्चतमालामलकीदलम्। कह्लारं तुलसी चैव पद्मकंमुनिपुष्पकम्। एतत् पर्युषितं न स्यात् यच्चान्यत् कलि-कात्मकम्”। स्वार्थे क। तमालक तत्रार्थे वंशत्वचि चतमालवृक्षे पु॰ न॰ शब्दरत्ना॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमाल¦ m. (-लः)
1. The sectarial mark made with Sandal, &c. upon the forehead.
2. The name of a tree bearing black blossoms, (Xantho-) cymus pictorios, Rox.)
3. A sword, a scymitar or large sacrificial knife.
4. A plant: see वरुण।
5. A black kind of Mimosa.
6. The bark of the bambu. n. (-लं) The leaf of the Laurus cassia. The bark or troubled, leaf of the Luarus cassia. E. तम् to be dark or troubled, Unadi affix कालन्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमालः [tamālḥ], 1 N. of a tree with a very dark bark; तरुणतमालनीलबहलोन्नमदम्बुधराः Māl.9.18; R.13.15,49; Gīt.11.

A sectarial mark of sandal upon the forehead made with the juice of the Tamāla fruit.

A sword, scimitar.

The bark of the bamboo.

Tobacco.

Comp. पत्रम् a sectarial mark upon the forehead.

a Tamāla leaf; R.6.64.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमाल m. " dark-barked (but white-blossomed) " Xanthochymus Pictorius MBh. Hariv. 12837 R. Sus3r. Mr2icch. etc.

तमाल m. a sort of black खदिरtree L.

तमाल m. Crataeva Roxburghii L.

तमाल m. tobacco , Siksha1p.

तमाल m. sectarial mark on the forehead (made with the juice of the तमालfruit) L.

तमाल m. a sword L.

तमाल mn. ( g. अर्धर्चा-दि)the bark of the bamboo L.

तमाल n. = -पत्रL.

तमाल n. Crataeva Roxburghii L.

तमाल n. = ताम्र-वल्लीL.

तमाल etc. See. ib. and col. 2.

"https://sa.wiktionary.org/w/index.php?title=तमाल&oldid=396953" इत्यस्माद् प्रतिप्राप्तम्