यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरङ्गः, पुं, (तरति प्लवते इवि । तॄ + “तरत्यादि- भ्यश्च ।” उणां । १ । ११९ । इति अङ्गच् ।) वायुना नाद्यादिजलस्य तिर्य्यगूर्द्ध्वप्लवनम् । ढेउ इति भाषा ॥ तत्पर्य्यायः । भङ्गः २ ऊर्म्मिः ३ वीचिः ४ । इत्यमरः ॥ ऊर्म्मी ५ वीची ६ विचिः ७ लहरी ८ हली ९ विलिः १० । इति भरतः ॥ लहरिः ११ । इति सारसुन्दरी ॥ जललता १२ भृण्डिः १३ । इति हारावली ॥ उत्कलिका १४ ऊर्म्मिका १५ । इति जटा- घरः ॥ वस्तम् । हयादीनां समुत्फालः । इत्यु- णादिकोषः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरङ्ग पुं।

तरङ्गः

समानार्थक:भङ्ग,तरङ्ग,ऊर्मि,वीचि

1।10।5।2।2

मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम्. भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु॥

 : महातरङ्गः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरङ्ग¦ पु॰ तॄ--अङ्गच्। (ढेउ) ऊर्म्मौ वायुना जलस्य सञ्चा-लनेन तिर्य्यगूर्द्धादिप्लवने अमरः।
“समीरणोत्थेव तरङ्ग-लेखा” रथुः

२ वस्त्रे

३ हयादीनां समुत्फाले उणादि॰। ततः तारका॰ इतच् तरङ्गित जाततरङ्गे त्रि॰।
“साग-[Page3242-a+ 38] रप्रतिमं घोरं वाहनोर्मितरङ्गितम्” भा॰ भी॰

८८ अ॰। पुष्करा॰ देशे इनि ङीप् तरङ्गिन् तरङ्गयुक्तदेशे त्रि॰। नद्यां स्त्री ङीप्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरङ्ग¦ m. (-ङ्गः)
1. Wave.
2. Cloth or clothes.
3. The gallop of a horse. E. तॄ to pass over or cross, Unadi affix अङ्गच्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरङ्गः [taraṅgḥ], [तॄ-अङ्गच्]

A wave; U.3.47; Bh.1.81; R.13.63; Ś3.6.

A section or part of a work (as of the कथासरित्सागर).

A leap, jump, gallop, jumping motion (as of a horse).

Cloth or clothes.

Waving, moving to and fro. -Comp. -मालिन् m. the sea; P. R.7.9-1. -वती a river; कथमपि विनिपत्य संचरन्तः क्षतजतरङ्गवतीषु चिह्नमत्स्याः Vikr.6.72.

"https://sa.wiktionary.org/w/index.php?title=तरङ्ग&oldid=397216" इत्यस्माद् प्रतिप्राप्तम्